AN UNBIASED VIEW OF BHAIRAV KAVACH

An Unbiased View of bhairav kavach

An Unbiased View of bhairav kavach

Blog Article



पठनात् कालिका देवि पठेत् कवचमुत्तमम् । श्रृणुयाद्वा प्रयत्नेन सदानन्दमयो भवेत् ।।

रक्षतु द्वारमूले च दशदिक्षु समन्ततः ॥ २०॥

एवं भक्त्या यजेद् देवं सर्वसिद्धिः प्रजायते ॥ १०॥

।। इति रुद्रयामले महातन्त्रे महाकाल भैरव कवचं सम्पूर्णम् ।।

 

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।

सत्यं सत्यं पुनः सत्यं सत्यमेव न संशयः ॥ २॥

बटुक भैरव भगवान शिव का एक रूप है और राक्षस ‘आपद’ को नष्ट करने के लिए भगवान शिव का एक अवतार है।

केन सिद्धिं ददात्याशु काली त्रैलोक्यमोहन ॥ १॥

संहारभैरवः पातु दिश्यैशान्यां महेश्वरः

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

महाकालोऽवतु क्षेत्रं श्रियं here में सर्वतो गिरा

नाख्येयं नरलोकेषु सारभूतं सुरप्रियम् ।

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा

Report this page